| Singular | Dual | Plural |
Nominativo |
नैषद्यिकः
naiṣadyikaḥ
|
नैषद्यिकौ
naiṣadyikau
|
नैषद्यिकाः
naiṣadyikāḥ
|
Vocativo |
नैषद्यिक
naiṣadyika
|
नैषद्यिकौ
naiṣadyikau
|
नैषद्यिकाः
naiṣadyikāḥ
|
Acusativo |
नैषद्यिकम्
naiṣadyikam
|
नैषद्यिकौ
naiṣadyikau
|
नैषद्यिकान्
naiṣadyikān
|
Instrumental |
नैषद्यिकेन
naiṣadyikena
|
नैषद्यिकाभ्याम्
naiṣadyikābhyām
|
नैषद्यिकैः
naiṣadyikaiḥ
|
Dativo |
नैषद्यिकाय
naiṣadyikāya
|
नैषद्यिकाभ्याम्
naiṣadyikābhyām
|
नैषद्यिकेभ्यः
naiṣadyikebhyaḥ
|
Ablativo |
नैषद्यिकात्
naiṣadyikāt
|
नैषद्यिकाभ्याम्
naiṣadyikābhyām
|
नैषद्यिकेभ्यः
naiṣadyikebhyaḥ
|
Genitivo |
नैषद्यिकस्य
naiṣadyikasya
|
नैषद्यिकयोः
naiṣadyikayoḥ
|
नैषद्यिकानाम्
naiṣadyikānām
|
Locativo |
नैषद्यिके
naiṣadyike
|
नैषद्यिकयोः
naiṣadyikayoḥ
|
नैषद्यिकेषु
naiṣadyikeṣu
|