Sanskrit tools

Sanskrit declension


Declension of नैषादकर्षुका naiṣādakarṣukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैषादकर्षुका naiṣādakarṣukā
नैषादकर्षुके naiṣādakarṣuke
नैषादकर्षुकाः naiṣādakarṣukāḥ
Vocative नैषादकर्षुके naiṣādakarṣuke
नैषादकर्षुके naiṣādakarṣuke
नैषादकर्षुकाः naiṣādakarṣukāḥ
Accusative नैषादकर्षुकाम् naiṣādakarṣukām
नैषादकर्षुके naiṣādakarṣuke
नैषादकर्षुकाः naiṣādakarṣukāḥ
Instrumental नैषादकर्षुकया naiṣādakarṣukayā
नैषादकर्षुकाभ्याम् naiṣādakarṣukābhyām
नैषादकर्षुकाभिः naiṣādakarṣukābhiḥ
Dative नैषादकर्षुकायै naiṣādakarṣukāyai
नैषादकर्षुकाभ्याम् naiṣādakarṣukābhyām
नैषादकर्षुकाभ्यः naiṣādakarṣukābhyaḥ
Ablative नैषादकर्षुकायाः naiṣādakarṣukāyāḥ
नैषादकर्षुकाभ्याम् naiṣādakarṣukābhyām
नैषादकर्षुकाभ्यः naiṣādakarṣukābhyaḥ
Genitive नैषादकर्षुकायाः naiṣādakarṣukāyāḥ
नैषादकर्षुकयोः naiṣādakarṣukayoḥ
नैषादकर्षुकाणाम् naiṣādakarṣukāṇām
Locative नैषादकर्षुकायाम् naiṣādakarṣukāyām
नैषादकर्षुकयोः naiṣādakarṣukayoḥ
नैषादकर्षुकासु naiṣādakarṣukāsu