| Singular | Dual | Plural |
Nominativo |
नैषादकर्षुका
naiṣādakarṣukā
|
नैषादकर्षुके
naiṣādakarṣuke
|
नैषादकर्षुकाः
naiṣādakarṣukāḥ
|
Vocativo |
नैषादकर्षुके
naiṣādakarṣuke
|
नैषादकर्षुके
naiṣādakarṣuke
|
नैषादकर्षुकाः
naiṣādakarṣukāḥ
|
Acusativo |
नैषादकर्षुकाम्
naiṣādakarṣukām
|
नैषादकर्षुके
naiṣādakarṣuke
|
नैषादकर्षुकाः
naiṣādakarṣukāḥ
|
Instrumental |
नैषादकर्षुकया
naiṣādakarṣukayā
|
नैषादकर्षुकाभ्याम्
naiṣādakarṣukābhyām
|
नैषादकर्षुकाभिः
naiṣādakarṣukābhiḥ
|
Dativo |
नैषादकर्षुकायै
naiṣādakarṣukāyai
|
नैषादकर्षुकाभ्याम्
naiṣādakarṣukābhyām
|
नैषादकर्षुकाभ्यः
naiṣādakarṣukābhyaḥ
|
Ablativo |
नैषादकर्षुकायाः
naiṣādakarṣukāyāḥ
|
नैषादकर्षुकाभ्याम्
naiṣādakarṣukābhyām
|
नैषादकर्षुकाभ्यः
naiṣādakarṣukābhyaḥ
|
Genitivo |
नैषादकर्षुकायाः
naiṣādakarṣukāyāḥ
|
नैषादकर्षुकयोः
naiṣādakarṣukayoḥ
|
नैषादकर्षुकाणाम्
naiṣādakarṣukāṇām
|
Locativo |
नैषादकर्षुकायाम्
naiṣādakarṣukāyām
|
नैषादकर्षुकयोः
naiṣādakarṣukayoḥ
|
नैषादकर्षुकासु
naiṣādakarṣukāsu
|