Singular | Dual | Plural | |
Nominative |
नैषादिः
naiṣādiḥ |
नैषादी
naiṣādī |
नैषादयः
naiṣādayaḥ |
Vocative |
नैषादे
naiṣāde |
नैषादी
naiṣādī |
नैषादयः
naiṣādayaḥ |
Accusative |
नैषादिम्
naiṣādim |
नैषादी
naiṣādī |
नैषादीन्
naiṣādīn |
Instrumental |
नैषादिना
naiṣādinā |
नैषादिभ्याम्
naiṣādibhyām |
नैषादिभिः
naiṣādibhiḥ |
Dative |
नैषादये
naiṣādaye |
नैषादिभ्याम्
naiṣādibhyām |
नैषादिभ्यः
naiṣādibhyaḥ |
Ablative |
नैषादेः
naiṣādeḥ |
नैषादिभ्याम्
naiṣādibhyām |
नैषादिभ्यः
naiṣādibhyaḥ |
Genitive |
नैषादेः
naiṣādeḥ |
नैषाद्योः
naiṣādyoḥ |
नैषादीनाम्
naiṣādīnām |
Locative |
नैषादौ
naiṣādau |
नैषाद्योः
naiṣādyoḥ |
नैषादिषु
naiṣādiṣu |