Singular | Dual | Plural | |
Nominativo |
नैषादिः
naiṣādiḥ |
नैषादी
naiṣādī |
नैषादयः
naiṣādayaḥ |
Vocativo |
नैषादे
naiṣāde |
नैषादी
naiṣādī |
नैषादयः
naiṣādayaḥ |
Acusativo |
नैषादिम्
naiṣādim |
नैषादी
naiṣādī |
नैषादीन्
naiṣādīn |
Instrumental |
नैषादिना
naiṣādinā |
नैषादिभ्याम्
naiṣādibhyām |
नैषादिभिः
naiṣādibhiḥ |
Dativo |
नैषादये
naiṣādaye |
नैषादिभ्याम्
naiṣādibhyām |
नैषादिभ्यः
naiṣādibhyaḥ |
Ablativo |
नैषादेः
naiṣādeḥ |
नैषादिभ्याम्
naiṣādibhyām |
नैषादिभ्यः
naiṣādibhyaḥ |
Genitivo |
नैषादेः
naiṣādeḥ |
नैषाद्योः
naiṣādyoḥ |
नैषादीनाम्
naiṣādīnām |
Locativo |
नैषादौ
naiṣādau |
नैषाद्योः
naiṣādyoḥ |
नैषादिषु
naiṣādiṣu |