Sanskrit tools

Sanskrit declension


Declension of नैष्ठिकी naiṣṭhikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नैष्ठिकी naiṣṭhikī
नैष्ठिक्यौ naiṣṭhikyau
नैष्ठिक्यः naiṣṭhikyaḥ
Vocative नैष्ठिकि naiṣṭhiki
नैष्ठिक्यौ naiṣṭhikyau
नैष्ठिक्यः naiṣṭhikyaḥ
Accusative नैष्ठिकीम् naiṣṭhikīm
नैष्ठिक्यौ naiṣṭhikyau
नैष्ठिकीः naiṣṭhikīḥ
Instrumental नैष्ठिक्या naiṣṭhikyā
नैष्ठिकीभ्याम् naiṣṭhikībhyām
नैष्ठिकीभिः naiṣṭhikībhiḥ
Dative नैष्ठिक्यै naiṣṭhikyai
नैष्ठिकीभ्याम् naiṣṭhikībhyām
नैष्ठिकीभ्यः naiṣṭhikībhyaḥ
Ablative नैष्ठिक्याः naiṣṭhikyāḥ
नैष्ठिकीभ्याम् naiṣṭhikībhyām
नैष्ठिकीभ्यः naiṣṭhikībhyaḥ
Genitive नैष्ठिक्याः naiṣṭhikyāḥ
नैष्ठिक्योः naiṣṭhikyoḥ
नैष्ठिकीनाम् naiṣṭhikīnām
Locative नैष्ठिक्याम् naiṣṭhikyām
नैष्ठिक्योः naiṣṭhikyoḥ
नैष्ठिकीषु naiṣṭhikīṣu