| Singular | Dual | Plural |
Nominative |
नैष्ठिकी
naiṣṭhikī
|
नैष्ठिक्यौ
naiṣṭhikyau
|
नैष्ठिक्यः
naiṣṭhikyaḥ
|
Vocative |
नैष्ठिकि
naiṣṭhiki
|
नैष्ठिक्यौ
naiṣṭhikyau
|
नैष्ठिक्यः
naiṣṭhikyaḥ
|
Accusative |
नैष्ठिकीम्
naiṣṭhikīm
|
नैष्ठिक्यौ
naiṣṭhikyau
|
नैष्ठिकीः
naiṣṭhikīḥ
|
Instrumental |
नैष्ठिक्या
naiṣṭhikyā
|
नैष्ठिकीभ्याम्
naiṣṭhikībhyām
|
नैष्ठिकीभिः
naiṣṭhikībhiḥ
|
Dative |
नैष्ठिक्यै
naiṣṭhikyai
|
नैष्ठिकीभ्याम्
naiṣṭhikībhyām
|
नैष्ठिकीभ्यः
naiṣṭhikībhyaḥ
|
Ablative |
नैष्ठिक्याः
naiṣṭhikyāḥ
|
नैष्ठिकीभ्याम्
naiṣṭhikībhyām
|
नैष्ठिकीभ्यः
naiṣṭhikībhyaḥ
|
Genitive |
नैष्ठिक्याः
naiṣṭhikyāḥ
|
नैष्ठिक्योः
naiṣṭhikyoḥ
|
नैष्ठिकीनाम्
naiṣṭhikīnām
|
Locative |
नैष्ठिक्याम्
naiṣṭhikyām
|
नैष्ठिक्योः
naiṣṭhikyoḥ
|
नैष्ठिकीषु
naiṣṭhikīṣu
|