Sanskrit tools

Sanskrit declension


Declension of नैष्ठ्य naiṣṭhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्ठ्यम् naiṣṭhyam
नैष्ठ्ये naiṣṭhye
नैष्ठ्यानि naiṣṭhyāni
Vocative नैष्ठ्य naiṣṭhya
नैष्ठ्ये naiṣṭhye
नैष्ठ्यानि naiṣṭhyāni
Accusative नैष्ठ्यम् naiṣṭhyam
नैष्ठ्ये naiṣṭhye
नैष्ठ्यानि naiṣṭhyāni
Instrumental नैष्ठ्येन naiṣṭhyena
नैष्ठ्याभ्याम् naiṣṭhyābhyām
नैष्ठ्यैः naiṣṭhyaiḥ
Dative नैष्ठ्याय naiṣṭhyāya
नैष्ठ्याभ्याम् naiṣṭhyābhyām
नैष्ठ्येभ्यः naiṣṭhyebhyaḥ
Ablative नैष्ठ्यात् naiṣṭhyāt
नैष्ठ्याभ्याम् naiṣṭhyābhyām
नैष्ठ्येभ्यः naiṣṭhyebhyaḥ
Genitive नैष्ठ्यस्य naiṣṭhyasya
नैष्ठ्ययोः naiṣṭhyayoḥ
नैष्ठ्यानाम् naiṣṭhyānām
Locative नैष्ठ्ये naiṣṭhye
नैष्ठ्ययोः naiṣṭhyayoḥ
नैष्ठ्येषु naiṣṭhyeṣu