| Singular | Dual | Plural |
Nominativo |
नैष्ठ्यम्
naiṣṭhyam
|
नैष्ठ्ये
naiṣṭhye
|
नैष्ठ्यानि
naiṣṭhyāni
|
Vocativo |
नैष्ठ्य
naiṣṭhya
|
नैष्ठ्ये
naiṣṭhye
|
नैष्ठ्यानि
naiṣṭhyāni
|
Acusativo |
नैष्ठ्यम्
naiṣṭhyam
|
नैष्ठ्ये
naiṣṭhye
|
नैष्ठ्यानि
naiṣṭhyāni
|
Instrumental |
नैष्ठ्येन
naiṣṭhyena
|
नैष्ठ्याभ्याम्
naiṣṭhyābhyām
|
नैष्ठ्यैः
naiṣṭhyaiḥ
|
Dativo |
नैष्ठ्याय
naiṣṭhyāya
|
नैष्ठ्याभ्याम्
naiṣṭhyābhyām
|
नैष्ठ्येभ्यः
naiṣṭhyebhyaḥ
|
Ablativo |
नैष्ठ्यात्
naiṣṭhyāt
|
नैष्ठ्याभ्याम्
naiṣṭhyābhyām
|
नैष्ठ्येभ्यः
naiṣṭhyebhyaḥ
|
Genitivo |
नैष्ठ्यस्य
naiṣṭhyasya
|
नैष्ठ्ययोः
naiṣṭhyayoḥ
|
नैष्ठ्यानाम्
naiṣṭhyānām
|
Locativo |
नैष्ठ्ये
naiṣṭhye
|
नैष्ठ्ययोः
naiṣṭhyayoḥ
|
नैष्ठ्येषु
naiṣṭhyeṣu
|