| Singular | Dual | Plural |
Nominative |
नैःस्नेह्यम्
naiḥsnehyam
|
नैःस्नेह्ये
naiḥsnehye
|
नैःस्नेह्यानि
naiḥsnehyāni
|
Vocative |
नैःस्नेह्य
naiḥsnehya
|
नैःस्नेह्ये
naiḥsnehye
|
नैःस्नेह्यानि
naiḥsnehyāni
|
Accusative |
नैःस्नेह्यम्
naiḥsnehyam
|
नैःस्नेह्ये
naiḥsnehye
|
नैःस्नेह्यानि
naiḥsnehyāni
|
Instrumental |
नैःस्नेह्येन
naiḥsnehyena
|
नैःस्नेह्याभ्याम्
naiḥsnehyābhyām
|
नैःस्नेह्यैः
naiḥsnehyaiḥ
|
Dative |
नैःस्नेह्याय
naiḥsnehyāya
|
नैःस्नेह्याभ्याम्
naiḥsnehyābhyām
|
नैःस्नेह्येभ्यः
naiḥsnehyebhyaḥ
|
Ablative |
नैःस्नेह्यात्
naiḥsnehyāt
|
नैःस्नेह्याभ्याम्
naiḥsnehyābhyām
|
नैःस्नेह्येभ्यः
naiḥsnehyebhyaḥ
|
Genitive |
नैःस्नेह्यस्य
naiḥsnehyasya
|
नैःस्नेह्ययोः
naiḥsnehyayoḥ
|
नैःस्नेह्यानाम्
naiḥsnehyānām
|
Locative |
नैःस्नेह्ये
naiḥsnehye
|
नैःस्नेह्ययोः
naiḥsnehyayoḥ
|
नैःस्नेह्येषु
naiḥsnehyeṣu
|