| Singular | Dual | Plural |
Nominativo |
नैःस्नेह्यम्
naiḥsnehyam
|
नैःस्नेह्ये
naiḥsnehye
|
नैःस्नेह्यानि
naiḥsnehyāni
|
Vocativo |
नैःस्नेह्य
naiḥsnehya
|
नैःस्नेह्ये
naiḥsnehye
|
नैःस्नेह्यानि
naiḥsnehyāni
|
Acusativo |
नैःस्नेह्यम्
naiḥsnehyam
|
नैःस्नेह्ये
naiḥsnehye
|
नैःस्नेह्यानि
naiḥsnehyāni
|
Instrumental |
नैःस्नेह्येन
naiḥsnehyena
|
नैःस्नेह्याभ्याम्
naiḥsnehyābhyām
|
नैःस्नेह्यैः
naiḥsnehyaiḥ
|
Dativo |
नैःस्नेह्याय
naiḥsnehyāya
|
नैःस्नेह्याभ्याम्
naiḥsnehyābhyām
|
नैःस्नेह्येभ्यः
naiḥsnehyebhyaḥ
|
Ablativo |
नैःस्नेह्यात्
naiḥsnehyāt
|
नैःस्नेह्याभ्याम्
naiḥsnehyābhyām
|
नैःस्नेह्येभ्यः
naiḥsnehyebhyaḥ
|
Genitivo |
नैःस्नेह्यस्य
naiḥsnehyasya
|
नैःस्नेह्ययोः
naiḥsnehyayoḥ
|
नैःस्नेह्यानाम्
naiḥsnehyānām
|
Locativo |
नैःस्नेह्ये
naiḥsnehye
|
नैःस्नेह्ययोः
naiḥsnehyayoḥ
|
नैःस्नेह्येषु
naiḥsnehyeṣu
|