Sanskrit tools

Sanskrit declension


Declension of नैरञ्जना nairañjanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरञ्जना nairañjanā
नैरञ्जने nairañjane
नैरञ्जनाः nairañjanāḥ
Vocative नैरञ्जने nairañjane
नैरञ्जने nairañjane
नैरञ्जनाः nairañjanāḥ
Accusative नैरञ्जनाम् nairañjanām
नैरञ्जने nairañjane
नैरञ्जनाः nairañjanāḥ
Instrumental नैरञ्जनया nairañjanayā
नैरञ्जनाभ्याम् nairañjanābhyām
नैरञ्जनाभिः nairañjanābhiḥ
Dative नैरञ्जनायै nairañjanāyai
नैरञ्जनाभ्याम् nairañjanābhyām
नैरञ्जनाभ्यः nairañjanābhyaḥ
Ablative नैरञ्जनायाः nairañjanāyāḥ
नैरञ्जनाभ्याम् nairañjanābhyām
नैरञ्जनाभ्यः nairañjanābhyaḥ
Genitive नैरञ्जनायाः nairañjanāyāḥ
नैरञ्जनयोः nairañjanayoḥ
नैरञ्जनानाम् nairañjanānām
Locative नैरञ्जनायाम् nairañjanāyām
नैरञ्जनयोः nairañjanayoḥ
नैरञ्जनासु nairañjanāsu