| Singular | Dual | Plural |
Nominative |
नैरञ्जना
nairañjanā
|
नैरञ्जने
nairañjane
|
नैरञ्जनाः
nairañjanāḥ
|
Vocative |
नैरञ्जने
nairañjane
|
नैरञ्जने
nairañjane
|
नैरञ्जनाः
nairañjanāḥ
|
Accusative |
नैरञ्जनाम्
nairañjanām
|
नैरञ्जने
nairañjane
|
नैरञ्जनाः
nairañjanāḥ
|
Instrumental |
नैरञ्जनया
nairañjanayā
|
नैरञ्जनाभ्याम्
nairañjanābhyām
|
नैरञ्जनाभिः
nairañjanābhiḥ
|
Dative |
नैरञ्जनायै
nairañjanāyai
|
नैरञ्जनाभ्याम्
nairañjanābhyām
|
नैरञ्जनाभ्यः
nairañjanābhyaḥ
|
Ablative |
नैरञ्जनायाः
nairañjanāyāḥ
|
नैरञ्जनाभ्याम्
nairañjanābhyām
|
नैरञ्जनाभ्यः
nairañjanābhyaḥ
|
Genitive |
नैरञ्जनायाः
nairañjanāyāḥ
|
नैरञ्जनयोः
nairañjanayoḥ
|
नैरञ्जनानाम्
nairañjanānām
|
Locative |
नैरञ्जनायाम्
nairañjanāyām
|
नैरञ्जनयोः
nairañjanayoḥ
|
नैरञ्जनासु
nairañjanāsu
|