| Singular | Dual | Plural |
Nominativo |
नैरञ्जना
nairañjanā
|
नैरञ्जने
nairañjane
|
नैरञ्जनाः
nairañjanāḥ
|
Vocativo |
नैरञ्जने
nairañjane
|
नैरञ्जने
nairañjane
|
नैरञ्जनाः
nairañjanāḥ
|
Acusativo |
नैरञ्जनाम्
nairañjanām
|
नैरञ्जने
nairañjane
|
नैरञ्जनाः
nairañjanāḥ
|
Instrumental |
नैरञ्जनया
nairañjanayā
|
नैरञ्जनाभ्याम्
nairañjanābhyām
|
नैरञ्जनाभिः
nairañjanābhiḥ
|
Dativo |
नैरञ्जनायै
nairañjanāyai
|
नैरञ्जनाभ्याम्
nairañjanābhyām
|
नैरञ्जनाभ्यः
nairañjanābhyaḥ
|
Ablativo |
नैरञ्जनायाः
nairañjanāyāḥ
|
नैरञ्जनाभ्याम्
nairañjanābhyām
|
नैरञ्जनाभ्यः
nairañjanābhyaḥ
|
Genitivo |
नैरञ्जनायाः
nairañjanāyāḥ
|
नैरञ्जनयोः
nairañjanayoḥ
|
नैरञ्जनानाम्
nairañjanānām
|
Locativo |
नैरञ्जनायाम्
nairañjanāyām
|
नैरञ्जनयोः
nairañjanayoḥ
|
नैरञ्जनासु
nairañjanāsu
|