| Singular | Dual | Plural |
Nominative |
नैरन्तर्यम्
nairantaryam
|
नैरन्तर्ये
nairantarye
|
नैरन्तर्याणि
nairantaryāṇi
|
Vocative |
नैरन्तर्य
nairantarya
|
नैरन्तर्ये
nairantarye
|
नैरन्तर्याणि
nairantaryāṇi
|
Accusative |
नैरन्तर्यम्
nairantaryam
|
नैरन्तर्ये
nairantarye
|
नैरन्तर्याणि
nairantaryāṇi
|
Instrumental |
नैरन्तर्येण
nairantaryeṇa
|
नैरन्तर्याभ्याम्
nairantaryābhyām
|
नैरन्तर्यैः
nairantaryaiḥ
|
Dative |
नैरन्तर्याय
nairantaryāya
|
नैरन्तर्याभ्याम्
nairantaryābhyām
|
नैरन्तर्येभ्यः
nairantaryebhyaḥ
|
Ablative |
नैरन्तर्यात्
nairantaryāt
|
नैरन्तर्याभ्याम्
nairantaryābhyām
|
नैरन्तर्येभ्यः
nairantaryebhyaḥ
|
Genitive |
नैरन्तर्यस्य
nairantaryasya
|
नैरन्तर्ययोः
nairantaryayoḥ
|
नैरन्तर्याणाम्
nairantaryāṇām
|
Locative |
नैरन्तर्ये
nairantarye
|
नैरन्तर्ययोः
nairantaryayoḥ
|
नैरन्तर्येषु
nairantaryeṣu
|