| Singular | Dual | Plural |
Nominativo |
नैरन्तर्यम्
nairantaryam
|
नैरन्तर्ये
nairantarye
|
नैरन्तर्याणि
nairantaryāṇi
|
Vocativo |
नैरन्तर्य
nairantarya
|
नैरन्तर्ये
nairantarye
|
नैरन्तर्याणि
nairantaryāṇi
|
Acusativo |
नैरन्तर्यम्
nairantaryam
|
नैरन्तर्ये
nairantarye
|
नैरन्तर्याणि
nairantaryāṇi
|
Instrumental |
नैरन्तर्येण
nairantaryeṇa
|
नैरन्तर्याभ्याम्
nairantaryābhyām
|
नैरन्तर्यैः
nairantaryaiḥ
|
Dativo |
नैरन्तर्याय
nairantaryāya
|
नैरन्तर्याभ्याम्
nairantaryābhyām
|
नैरन्तर्येभ्यः
nairantaryebhyaḥ
|
Ablativo |
नैरन्तर्यात्
nairantaryāt
|
नैरन्तर्याभ्याम्
nairantaryābhyām
|
नैरन्तर्येभ्यः
nairantaryebhyaḥ
|
Genitivo |
नैरन्तर्यस्य
nairantaryasya
|
नैरन्तर्ययोः
nairantaryayoḥ
|
नैरन्तर्याणाम्
nairantaryāṇām
|
Locativo |
नैरन्तर्ये
nairantarye
|
नैरन्तर्ययोः
nairantaryayoḥ
|
नैरन्तर्येषु
nairantaryeṣu
|