| Singular | Dual | Plural |
Nominative |
नैरयिका
nairayikā
|
नैरयिके
nairayike
|
नैरयिकाः
nairayikāḥ
|
Vocative |
नैरयिके
nairayike
|
नैरयिके
nairayike
|
नैरयिकाः
nairayikāḥ
|
Accusative |
नैरयिकाम्
nairayikām
|
नैरयिके
nairayike
|
नैरयिकाः
nairayikāḥ
|
Instrumental |
नैरयिकया
nairayikayā
|
नैरयिकाभ्याम्
nairayikābhyām
|
नैरयिकाभिः
nairayikābhiḥ
|
Dative |
नैरयिकायै
nairayikāyai
|
नैरयिकाभ्याम्
nairayikābhyām
|
नैरयिकाभ्यः
nairayikābhyaḥ
|
Ablative |
नैरयिकायाः
nairayikāyāḥ
|
नैरयिकाभ्याम्
nairayikābhyām
|
नैरयिकाभ्यः
nairayikābhyaḥ
|
Genitive |
नैरयिकायाः
nairayikāyāḥ
|
नैरयिकयोः
nairayikayoḥ
|
नैरयिकाणाम्
nairayikāṇām
|
Locative |
नैरयिकायाम्
nairayikāyām
|
नैरयिकयोः
nairayikayoḥ
|
नैरयिकासु
nairayikāsu
|