| Singular | Dual | Plural |
Nominativo |
नैरयिका
nairayikā
|
नैरयिके
nairayike
|
नैरयिकाः
nairayikāḥ
|
Vocativo |
नैरयिके
nairayike
|
नैरयिके
nairayike
|
नैरयिकाः
nairayikāḥ
|
Acusativo |
नैरयिकाम्
nairayikām
|
नैरयिके
nairayike
|
नैरयिकाः
nairayikāḥ
|
Instrumental |
नैरयिकया
nairayikayā
|
नैरयिकाभ्याम्
nairayikābhyām
|
नैरयिकाभिः
nairayikābhiḥ
|
Dativo |
नैरयिकायै
nairayikāyai
|
नैरयिकाभ्याम्
nairayikābhyām
|
नैरयिकाभ्यः
nairayikābhyaḥ
|
Ablativo |
नैरयिकायाः
nairayikāyāḥ
|
नैरयिकाभ्याम्
nairayikābhyām
|
नैरयिकाभ्यः
nairayikābhyaḥ
|
Genitivo |
नैरयिकायाः
nairayikāyāḥ
|
नैरयिकयोः
nairayikayoḥ
|
नैरयिकाणाम्
nairayikāṇām
|
Locativo |
नैरयिकायाम्
nairayikāyām
|
नैरयिकयोः
nairayikayoḥ
|
नैरयिकासु
nairayikāsu
|