Sanskrit tools

Sanskrit declension


Declension of नैरृतेय nairṛteya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरृतेयः nairṛteyaḥ
नैरृतेयौ nairṛteyau
नैरृतेयाः nairṛteyāḥ
Vocative नैरृतेय nairṛteya
नैरृतेयौ nairṛteyau
नैरृतेयाः nairṛteyāḥ
Accusative नैरृतेयम् nairṛteyam
नैरृतेयौ nairṛteyau
नैरृतेयान् nairṛteyān
Instrumental नैरृतेयेन nairṛteyena
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयैः nairṛteyaiḥ
Dative नैरृतेयाय nairṛteyāya
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयेभ्यः nairṛteyebhyaḥ
Ablative नैरृतेयात् nairṛteyāt
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयेभ्यः nairṛteyebhyaḥ
Genitive नैरृतेयस्य nairṛteyasya
नैरृतेययोः nairṛteyayoḥ
नैरृतेयानाम् nairṛteyānām
Locative नैरृतेये nairṛteye
नैरृतेययोः nairṛteyayoḥ
नैरृतेयेषु nairṛteyeṣu