| Singular | Dual | Plural |
Nominativo |
नैरृतेयः
nairṛteyaḥ
|
नैरृतेयौ
nairṛteyau
|
नैरृतेयाः
nairṛteyāḥ
|
Vocativo |
नैरृतेय
nairṛteya
|
नैरृतेयौ
nairṛteyau
|
नैरृतेयाः
nairṛteyāḥ
|
Acusativo |
नैरृतेयम्
nairṛteyam
|
नैरृतेयौ
nairṛteyau
|
नैरृतेयान्
nairṛteyān
|
Instrumental |
नैरृतेयेन
nairṛteyena
|
नैरृतेयाभ्याम्
nairṛteyābhyām
|
नैरृतेयैः
nairṛteyaiḥ
|
Dativo |
नैरृतेयाय
nairṛteyāya
|
नैरृतेयाभ्याम्
nairṛteyābhyām
|
नैरृतेयेभ्यः
nairṛteyebhyaḥ
|
Ablativo |
नैरृतेयात्
nairṛteyāt
|
नैरृतेयाभ्याम्
nairṛteyābhyām
|
नैरृतेयेभ्यः
nairṛteyebhyaḥ
|
Genitivo |
नैरृतेयस्य
nairṛteyasya
|
नैरृतेययोः
nairṛteyayoḥ
|
नैरृतेयानाम्
nairṛteyānām
|
Locativo |
नैरृतेये
nairṛteye
|
नैरृतेययोः
nairṛteyayoḥ
|
नैरृतेयेषु
nairṛteyeṣu
|