Sanskrit tools

Sanskrit declension


Declension of नैर्गन्ध्य nairgandhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्गन्ध्यम् nairgandhyam
नैर्गन्ध्ये nairgandhye
नैर्गन्ध्यानि nairgandhyāni
Vocative नैर्गन्ध्य nairgandhya
नैर्गन्ध्ये nairgandhye
नैर्गन्ध्यानि nairgandhyāni
Accusative नैर्गन्ध्यम् nairgandhyam
नैर्गन्ध्ये nairgandhye
नैर्गन्ध्यानि nairgandhyāni
Instrumental नैर्गन्ध्येन nairgandhyena
नैर्गन्ध्याभ्याम् nairgandhyābhyām
नैर्गन्ध्यैः nairgandhyaiḥ
Dative नैर्गन्ध्याय nairgandhyāya
नैर्गन्ध्याभ्याम् nairgandhyābhyām
नैर्गन्ध्येभ्यः nairgandhyebhyaḥ
Ablative नैर्गन्ध्यात् nairgandhyāt
नैर्गन्ध्याभ्याम् nairgandhyābhyām
नैर्गन्ध्येभ्यः nairgandhyebhyaḥ
Genitive नैर्गन्ध्यस्य nairgandhyasya
नैर्गन्ध्ययोः nairgandhyayoḥ
नैर्गन्ध्यानाम् nairgandhyānām
Locative नैर्गन्ध्ये nairgandhye
नैर्गन्ध्ययोः nairgandhyayoḥ
नैर्गन्ध्येषु nairgandhyeṣu