| Singular | Dual | Plural |
Nominativo |
नैर्गन्ध्यम्
nairgandhyam
|
नैर्गन्ध्ये
nairgandhye
|
नैर्गन्ध्यानि
nairgandhyāni
|
Vocativo |
नैर्गन्ध्य
nairgandhya
|
नैर्गन्ध्ये
nairgandhye
|
नैर्गन्ध्यानि
nairgandhyāni
|
Acusativo |
नैर्गन्ध्यम्
nairgandhyam
|
नैर्गन्ध्ये
nairgandhye
|
नैर्गन्ध्यानि
nairgandhyāni
|
Instrumental |
नैर्गन्ध्येन
nairgandhyena
|
नैर्गन्ध्याभ्याम्
nairgandhyābhyām
|
नैर्गन्ध्यैः
nairgandhyaiḥ
|
Dativo |
नैर्गन्ध्याय
nairgandhyāya
|
नैर्गन्ध्याभ्याम्
nairgandhyābhyām
|
नैर्गन्ध्येभ्यः
nairgandhyebhyaḥ
|
Ablativo |
नैर्गन्ध्यात्
nairgandhyāt
|
नैर्गन्ध्याभ्याम्
nairgandhyābhyām
|
नैर्गन्ध्येभ्यः
nairgandhyebhyaḥ
|
Genitivo |
नैर्गन्ध्यस्य
nairgandhyasya
|
नैर्गन्ध्ययोः
nairgandhyayoḥ
|
नैर्गन्ध्यानाम्
nairgandhyānām
|
Locativo |
नैर्गन्ध्ये
nairgandhye
|
नैर्गन्ध्ययोः
nairgandhyayoḥ
|
नैर्गन्ध्येषु
nairgandhyeṣu
|