Sanskrit tools

Sanskrit declension


Declension of नैर्माणिका nairmāṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्माणिका nairmāṇikā
नैर्माणिके nairmāṇike
नैर्माणिकाः nairmāṇikāḥ
Vocative नैर्माणिके nairmāṇike
नैर्माणिके nairmāṇike
नैर्माणिकाः nairmāṇikāḥ
Accusative नैर्माणिकाम् nairmāṇikām
नैर्माणिके nairmāṇike
नैर्माणिकाः nairmāṇikāḥ
Instrumental नैर्माणिकया nairmāṇikayā
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकाभिः nairmāṇikābhiḥ
Dative नैर्माणिकायै nairmāṇikāyai
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकाभ्यः nairmāṇikābhyaḥ
Ablative नैर्माणिकायाः nairmāṇikāyāḥ
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकाभ्यः nairmāṇikābhyaḥ
Genitive नैर्माणिकायाः nairmāṇikāyāḥ
नैर्माणिकयोः nairmāṇikayoḥ
नैर्माणिकानाम् nairmāṇikānām
Locative नैर्माणिकायाम् nairmāṇikāyām
नैर्माणिकयोः nairmāṇikayoḥ
नैर्माणिकासु nairmāṇikāsu