Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नैर्माणिका nairmāṇikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नैर्माणिका nairmāṇikā
नैर्माणिके nairmāṇike
नैर्माणिकाः nairmāṇikāḥ
Vocativo नैर्माणिके nairmāṇike
नैर्माणिके nairmāṇike
नैर्माणिकाः nairmāṇikāḥ
Acusativo नैर्माणिकाम् nairmāṇikām
नैर्माणिके nairmāṇike
नैर्माणिकाः nairmāṇikāḥ
Instrumental नैर्माणिकया nairmāṇikayā
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकाभिः nairmāṇikābhiḥ
Dativo नैर्माणिकायै nairmāṇikāyai
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकाभ्यः nairmāṇikābhyaḥ
Ablativo नैर्माणिकायाः nairmāṇikāyāḥ
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकाभ्यः nairmāṇikābhyaḥ
Genitivo नैर्माणिकायाः nairmāṇikāyāḥ
नैर्माणिकयोः nairmāṇikayoḥ
नैर्माणिकानाम् nairmāṇikānām
Locativo नैर्माणिकायाम् nairmāṇikāyām
नैर्माणिकयोः nairmāṇikayoḥ
नैर्माणिकासु nairmāṇikāsu