Sanskrit tools

Sanskrit declension


Declension of नैर्माणिक nairmāṇika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्माणिकम् nairmāṇikam
नैर्माणिके nairmāṇike
नैर्माणिकानि nairmāṇikāni
Vocative नैर्माणिक nairmāṇika
नैर्माणिके nairmāṇike
नैर्माणिकानि nairmāṇikāni
Accusative नैर्माणिकम् nairmāṇikam
नैर्माणिके nairmāṇike
नैर्माणिकानि nairmāṇikāni
Instrumental नैर्माणिकेन nairmāṇikena
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकैः nairmāṇikaiḥ
Dative नैर्माणिकाय nairmāṇikāya
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकेभ्यः nairmāṇikebhyaḥ
Ablative नैर्माणिकात् nairmāṇikāt
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकेभ्यः nairmāṇikebhyaḥ
Genitive नैर्माणिकस्य nairmāṇikasya
नैर्माणिकयोः nairmāṇikayoḥ
नैर्माणिकानाम् nairmāṇikānām
Locative नैर्माणिके nairmāṇike
नैर्माणिकयोः nairmāṇikayoḥ
नैर्माणिकेषु nairmāṇikeṣu