Herramientas de sánscrito

Declinación del sánscrito


Declinación de नैर्माणिक nairmāṇika, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नैर्माणिकम् nairmāṇikam
नैर्माणिके nairmāṇike
नैर्माणिकानि nairmāṇikāni
Vocativo नैर्माणिक nairmāṇika
नैर्माणिके nairmāṇike
नैर्माणिकानि nairmāṇikāni
Acusativo नैर्माणिकम् nairmāṇikam
नैर्माणिके nairmāṇike
नैर्माणिकानि nairmāṇikāni
Instrumental नैर्माणिकेन nairmāṇikena
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकैः nairmāṇikaiḥ
Dativo नैर्माणिकाय nairmāṇikāya
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकेभ्यः nairmāṇikebhyaḥ
Ablativo नैर्माणिकात् nairmāṇikāt
नैर्माणिकाभ्याम् nairmāṇikābhyām
नैर्माणिकेभ्यः nairmāṇikebhyaḥ
Genitivo नैर्माणिकस्य nairmāṇikasya
नैर्माणिकयोः nairmāṇikayoḥ
नैर्माणिकानाम् nairmāṇikānām
Locativo नैर्माणिके nairmāṇike
नैर्माणिकयोः nairmāṇikayoḥ
नैर्माणिकेषु nairmāṇikeṣu