Sanskrit tools

Sanskrit declension


Declension of नैर्याणिकता nairyāṇikatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्याणिकता nairyāṇikatā
नैर्याणिकते nairyāṇikate
नैर्याणिकताः nairyāṇikatāḥ
Vocative नैर्याणिकते nairyāṇikate
नैर्याणिकते nairyāṇikate
नैर्याणिकताः nairyāṇikatāḥ
Accusative नैर्याणिकताम् nairyāṇikatām
नैर्याणिकते nairyāṇikate
नैर्याणिकताः nairyāṇikatāḥ
Instrumental नैर्याणिकतया nairyāṇikatayā
नैर्याणिकताभ्याम् nairyāṇikatābhyām
नैर्याणिकताभिः nairyāṇikatābhiḥ
Dative नैर्याणिकतायै nairyāṇikatāyai
नैर्याणिकताभ्याम् nairyāṇikatābhyām
नैर्याणिकताभ्यः nairyāṇikatābhyaḥ
Ablative नैर्याणिकतायाः nairyāṇikatāyāḥ
नैर्याणिकताभ्याम् nairyāṇikatābhyām
नैर्याणिकताभ्यः nairyāṇikatābhyaḥ
Genitive नैर्याणिकतायाः nairyāṇikatāyāḥ
नैर्याणिकतयोः nairyāṇikatayoḥ
नैर्याणिकतानाम् nairyāṇikatānām
Locative नैर्याणिकतायाम् nairyāṇikatāyām
नैर्याणिकतयोः nairyāṇikatayoḥ
नैर्याणिकतासु nairyāṇikatāsu