| Singular | Dual | Plural |
Nominativo |
नैर्याणिकता
nairyāṇikatā
|
नैर्याणिकते
nairyāṇikate
|
नैर्याणिकताः
nairyāṇikatāḥ
|
Vocativo |
नैर्याणिकते
nairyāṇikate
|
नैर्याणिकते
nairyāṇikate
|
नैर्याणिकताः
nairyāṇikatāḥ
|
Acusativo |
नैर्याणिकताम्
nairyāṇikatām
|
नैर्याणिकते
nairyāṇikate
|
नैर्याणिकताः
nairyāṇikatāḥ
|
Instrumental |
नैर्याणिकतया
nairyāṇikatayā
|
नैर्याणिकताभ्याम्
nairyāṇikatābhyām
|
नैर्याणिकताभिः
nairyāṇikatābhiḥ
|
Dativo |
नैर्याणिकतायै
nairyāṇikatāyai
|
नैर्याणिकताभ्याम्
nairyāṇikatābhyām
|
नैर्याणिकताभ्यः
nairyāṇikatābhyaḥ
|
Ablativo |
नैर्याणिकतायाः
nairyāṇikatāyāḥ
|
नैर्याणिकताभ्याम्
nairyāṇikatābhyām
|
नैर्याणिकताभ्यः
nairyāṇikatābhyaḥ
|
Genitivo |
नैर्याणिकतायाः
nairyāṇikatāyāḥ
|
नैर्याणिकतयोः
nairyāṇikatayoḥ
|
नैर्याणिकतानाम्
nairyāṇikatānām
|
Locativo |
नैर्याणिकतायाम्
nairyāṇikatāyām
|
नैर्याणिकतयोः
nairyāṇikatayoḥ
|
नैर्याणिकतासु
nairyāṇikatāsu
|