Sanskrit tools

Sanskrit declension


Declension of नैर्वाणिकमार्गावतरण nairvāṇikamārgāvataraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्वाणिकमार्गावतरणम् nairvāṇikamārgāvataraṇam
नैर्वाणिकमार्गावतरणे nairvāṇikamārgāvataraṇe
नैर्वाणिकमार्गावतरणानि nairvāṇikamārgāvataraṇāni
Vocative नैर्वाणिकमार्गावतरण nairvāṇikamārgāvataraṇa
नैर्वाणिकमार्गावतरणे nairvāṇikamārgāvataraṇe
नैर्वाणिकमार्गावतरणानि nairvāṇikamārgāvataraṇāni
Accusative नैर्वाणिकमार्गावतरणम् nairvāṇikamārgāvataraṇam
नैर्वाणिकमार्गावतरणे nairvāṇikamārgāvataraṇe
नैर्वाणिकमार्गावतरणानि nairvāṇikamārgāvataraṇāni
Instrumental नैर्वाणिकमार्गावतरणेन nairvāṇikamārgāvataraṇena
नैर्वाणिकमार्गावतरणाभ्याम् nairvāṇikamārgāvataraṇābhyām
नैर्वाणिकमार्गावतरणैः nairvāṇikamārgāvataraṇaiḥ
Dative नैर्वाणिकमार्गावतरणाय nairvāṇikamārgāvataraṇāya
नैर्वाणिकमार्गावतरणाभ्याम् nairvāṇikamārgāvataraṇābhyām
नैर्वाणिकमार्गावतरणेभ्यः nairvāṇikamārgāvataraṇebhyaḥ
Ablative नैर्वाणिकमार्गावतरणात् nairvāṇikamārgāvataraṇāt
नैर्वाणिकमार्गावतरणाभ्याम् nairvāṇikamārgāvataraṇābhyām
नैर्वाणिकमार्गावतरणेभ्यः nairvāṇikamārgāvataraṇebhyaḥ
Genitive नैर्वाणिकमार्गावतरणस्य nairvāṇikamārgāvataraṇasya
नैर्वाणिकमार्गावतरणयोः nairvāṇikamārgāvataraṇayoḥ
नैर्वाणिकमार्गावतरणानाम् nairvāṇikamārgāvataraṇānām
Locative नैर्वाणिकमार्गावतरणे nairvāṇikamārgāvataraṇe
नैर्वाणिकमार्गावतरणयोः nairvāṇikamārgāvataraṇayoḥ
नैर्वाणिकमार्गावतरणेषु nairvāṇikamārgāvataraṇeṣu