| Singular | Dual | Plural |
Nominative |
नैर्वाणिकमार्गावतरणम्
nairvāṇikamārgāvataraṇam
|
नैर्वाणिकमार्गावतरणे
nairvāṇikamārgāvataraṇe
|
नैर्वाणिकमार्गावतरणानि
nairvāṇikamārgāvataraṇāni
|
Vocative |
नैर्वाणिकमार्गावतरण
nairvāṇikamārgāvataraṇa
|
नैर्वाणिकमार्गावतरणे
nairvāṇikamārgāvataraṇe
|
नैर्वाणिकमार्गावतरणानि
nairvāṇikamārgāvataraṇāni
|
Accusative |
नैर्वाणिकमार्गावतरणम्
nairvāṇikamārgāvataraṇam
|
नैर्वाणिकमार्गावतरणे
nairvāṇikamārgāvataraṇe
|
नैर्वाणिकमार्गावतरणानि
nairvāṇikamārgāvataraṇāni
|
Instrumental |
नैर्वाणिकमार्गावतरणेन
nairvāṇikamārgāvataraṇena
|
नैर्वाणिकमार्गावतरणाभ्याम्
nairvāṇikamārgāvataraṇābhyām
|
नैर्वाणिकमार्गावतरणैः
nairvāṇikamārgāvataraṇaiḥ
|
Dative |
नैर्वाणिकमार्गावतरणाय
nairvāṇikamārgāvataraṇāya
|
नैर्वाणिकमार्गावतरणाभ्याम्
nairvāṇikamārgāvataraṇābhyām
|
नैर्वाणिकमार्गावतरणेभ्यः
nairvāṇikamārgāvataraṇebhyaḥ
|
Ablative |
नैर्वाणिकमार्गावतरणात्
nairvāṇikamārgāvataraṇāt
|
नैर्वाणिकमार्गावतरणाभ्याम्
nairvāṇikamārgāvataraṇābhyām
|
नैर्वाणिकमार्गावतरणेभ्यः
nairvāṇikamārgāvataraṇebhyaḥ
|
Genitive |
नैर्वाणिकमार्गावतरणस्य
nairvāṇikamārgāvataraṇasya
|
नैर्वाणिकमार्गावतरणयोः
nairvāṇikamārgāvataraṇayoḥ
|
नैर्वाणिकमार्गावतरणानाम्
nairvāṇikamārgāvataraṇānām
|
Locative |
नैर्वाणिकमार्गावतरणे
nairvāṇikamārgāvataraṇe
|
नैर्वाणिकमार्गावतरणयोः
nairvāṇikamārgāvataraṇayoḥ
|
नैर्वाणिकमार्गावतरणेषु
nairvāṇikamārgāvataraṇeṣu
|