Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नैर्वाणिकमार्गावतरण nairvāṇikamārgāvataraṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नैर्वाणिकमार्गावतरणम् nairvāṇikamārgāvataraṇam
नैर्वाणिकमार्गावतरणे nairvāṇikamārgāvataraṇe
नैर्वाणिकमार्गावतरणानि nairvāṇikamārgāvataraṇāni
Vocativo नैर्वाणिकमार्गावतरण nairvāṇikamārgāvataraṇa
नैर्वाणिकमार्गावतरणे nairvāṇikamārgāvataraṇe
नैर्वाणिकमार्गावतरणानि nairvāṇikamārgāvataraṇāni
Acusativo नैर्वाणिकमार्गावतरणम् nairvāṇikamārgāvataraṇam
नैर्वाणिकमार्गावतरणे nairvāṇikamārgāvataraṇe
नैर्वाणिकमार्गावतरणानि nairvāṇikamārgāvataraṇāni
Instrumental नैर्वाणिकमार्गावतरणेन nairvāṇikamārgāvataraṇena
नैर्वाणिकमार्गावतरणाभ्याम् nairvāṇikamārgāvataraṇābhyām
नैर्वाणिकमार्गावतरणैः nairvāṇikamārgāvataraṇaiḥ
Dativo नैर्वाणिकमार्गावतरणाय nairvāṇikamārgāvataraṇāya
नैर्वाणिकमार्गावतरणाभ्याम् nairvāṇikamārgāvataraṇābhyām
नैर्वाणिकमार्गावतरणेभ्यः nairvāṇikamārgāvataraṇebhyaḥ
Ablativo नैर्वाणिकमार्गावतरणात् nairvāṇikamārgāvataraṇāt
नैर्वाणिकमार्गावतरणाभ्याम् nairvāṇikamārgāvataraṇābhyām
नैर्वाणिकमार्गावतरणेभ्यः nairvāṇikamārgāvataraṇebhyaḥ
Genitivo नैर्वाणिकमार्गावतरणस्य nairvāṇikamārgāvataraṇasya
नैर्वाणिकमार्गावतरणयोः nairvāṇikamārgāvataraṇayoḥ
नैर्वाणिकमार्गावतरणानाम् nairvāṇikamārgāvataraṇānām
Locativo नैर्वाणिकमार्गावतरणे nairvāṇikamārgāvataraṇe
नैर्वाणिकमार्गावतरणयोः nairvāṇikamārgāvataraṇayoḥ
नैर्वाणिकमार्गावतरणेषु nairvāṇikamārgāvataraṇeṣu