| Singular | Dual | Plural |
Nominative |
नैष्पुरुष्यम्
naiṣpuruṣyam
|
नैष्पुरुष्ये
naiṣpuruṣye
|
नैष्पुरुष्याणि
naiṣpuruṣyāṇi
|
Vocative |
नैष्पुरुष्य
naiṣpuruṣya
|
नैष्पुरुष्ये
naiṣpuruṣye
|
नैष्पुरुष्याणि
naiṣpuruṣyāṇi
|
Accusative |
नैष्पुरुष्यम्
naiṣpuruṣyam
|
नैष्पुरुष्ये
naiṣpuruṣye
|
नैष्पुरुष्याणि
naiṣpuruṣyāṇi
|
Instrumental |
नैष्पुरुष्येण
naiṣpuruṣyeṇa
|
नैष्पुरुष्याभ्याम्
naiṣpuruṣyābhyām
|
नैष्पुरुष्यैः
naiṣpuruṣyaiḥ
|
Dative |
नैष्पुरुष्याय
naiṣpuruṣyāya
|
नैष्पुरुष्याभ्याम्
naiṣpuruṣyābhyām
|
नैष्पुरुष्येभ्यः
naiṣpuruṣyebhyaḥ
|
Ablative |
नैष्पुरुष्यात्
naiṣpuruṣyāt
|
नैष्पुरुष्याभ्याम्
naiṣpuruṣyābhyām
|
नैष्पुरुष्येभ्यः
naiṣpuruṣyebhyaḥ
|
Genitive |
नैष्पुरुष्यस्य
naiṣpuruṣyasya
|
नैष्पुरुष्ययोः
naiṣpuruṣyayoḥ
|
नैष्पुरुष्याणाम्
naiṣpuruṣyāṇām
|
Locative |
नैष्पुरुष्ये
naiṣpuruṣye
|
नैष्पुरुष्ययोः
naiṣpuruṣyayoḥ
|
नैष्पुरुष्येषु
naiṣpuruṣyeṣu
|