| Singular | Dual | Plural |
Nominativo |
नैष्पुरुष्यम्
naiṣpuruṣyam
|
नैष्पुरुष्ये
naiṣpuruṣye
|
नैष्पुरुष्याणि
naiṣpuruṣyāṇi
|
Vocativo |
नैष्पुरुष्य
naiṣpuruṣya
|
नैष्पुरुष्ये
naiṣpuruṣye
|
नैष्पुरुष्याणि
naiṣpuruṣyāṇi
|
Acusativo |
नैष्पुरुष्यम्
naiṣpuruṣyam
|
नैष्पुरुष्ये
naiṣpuruṣye
|
नैष्पुरुष्याणि
naiṣpuruṣyāṇi
|
Instrumental |
नैष्पुरुष्येण
naiṣpuruṣyeṇa
|
नैष्पुरुष्याभ्याम्
naiṣpuruṣyābhyām
|
नैष्पुरुष्यैः
naiṣpuruṣyaiḥ
|
Dativo |
नैष्पुरुष्याय
naiṣpuruṣyāya
|
नैष्पुरुष्याभ्याम्
naiṣpuruṣyābhyām
|
नैष्पुरुष्येभ्यः
naiṣpuruṣyebhyaḥ
|
Ablativo |
नैष्पुरुष्यात्
naiṣpuruṣyāt
|
नैष्पुरुष्याभ्याम्
naiṣpuruṣyābhyām
|
नैष्पुरुष्येभ्यः
naiṣpuruṣyebhyaḥ
|
Genitivo |
नैष्पुरुष्यस्य
naiṣpuruṣyasya
|
नैष्पुरुष्ययोः
naiṣpuruṣyayoḥ
|
नैष्पुरुष्याणाम्
naiṣpuruṣyāṇām
|
Locativo |
नैष्पुरुष्ये
naiṣpuruṣye
|
नैष्पुरुष्ययोः
naiṣpuruṣyayoḥ
|
नैष्पुरुष्येषु
naiṣpuruṣyeṣu
|