Sanskrit tools

Sanskrit declension


Declension of नैष्पेषिक naiṣpeṣika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्पेषिकः naiṣpeṣikaḥ
नैष्पेषिकौ naiṣpeṣikau
नैष्पेषिकाः naiṣpeṣikāḥ
Vocative नैष्पेषिक naiṣpeṣika
नैष्पेषिकौ naiṣpeṣikau
नैष्पेषिकाः naiṣpeṣikāḥ
Accusative नैष्पेषिकम् naiṣpeṣikam
नैष्पेषिकौ naiṣpeṣikau
नैष्पेषिकान् naiṣpeṣikān
Instrumental नैष्पेषिकेण naiṣpeṣikeṇa
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकैः naiṣpeṣikaiḥ
Dative नैष्पेषिकाय naiṣpeṣikāya
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकेभ्यः naiṣpeṣikebhyaḥ
Ablative नैष्पेषिकात् naiṣpeṣikāt
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकेभ्यः naiṣpeṣikebhyaḥ
Genitive नैष्पेषिकस्य naiṣpeṣikasya
नैष्पेषिकयोः naiṣpeṣikayoḥ
नैष्पेषिकाणाम् naiṣpeṣikāṇām
Locative नैष्पेषिके naiṣpeṣike
नैष्पेषिकयोः naiṣpeṣikayoḥ
नैष्पेषिकेषु naiṣpeṣikeṣu