Herramientas de sánscrito

Declinación del sánscrito


Declinación de नैष्पेषिक naiṣpeṣika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नैष्पेषिकः naiṣpeṣikaḥ
नैष्पेषिकौ naiṣpeṣikau
नैष्पेषिकाः naiṣpeṣikāḥ
Vocativo नैष्पेषिक naiṣpeṣika
नैष्पेषिकौ naiṣpeṣikau
नैष्पेषिकाः naiṣpeṣikāḥ
Acusativo नैष्पेषिकम् naiṣpeṣikam
नैष्पेषिकौ naiṣpeṣikau
नैष्पेषिकान् naiṣpeṣikān
Instrumental नैष्पेषिकेण naiṣpeṣikeṇa
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकैः naiṣpeṣikaiḥ
Dativo नैष्पेषिकाय naiṣpeṣikāya
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकेभ्यः naiṣpeṣikebhyaḥ
Ablativo नैष्पेषिकात् naiṣpeṣikāt
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकेभ्यः naiṣpeṣikebhyaḥ
Genitivo नैष्पेषिकस्य naiṣpeṣikasya
नैष्पेषिकयोः naiṣpeṣikayoḥ
नैष्पेषिकाणाम् naiṣpeṣikāṇām
Locativo नैष्पेषिके naiṣpeṣike
नैष्पेषिकयोः naiṣpeṣikayoḥ
नैष्पेषिकेषु naiṣpeṣikeṣu