| Singular | Dual | Plural |
Nominative |
नैष्पेषिका
naiṣpeṣikā
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाः
naiṣpeṣikāḥ
|
Vocative |
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाः
naiṣpeṣikāḥ
|
Accusative |
नैष्पेषिकाम्
naiṣpeṣikām
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाः
naiṣpeṣikāḥ
|
Instrumental |
नैष्पेषिकया
naiṣpeṣikayā
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकाभिः
naiṣpeṣikābhiḥ
|
Dative |
नैष्पेषिकायै
naiṣpeṣikāyai
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकाभ्यः
naiṣpeṣikābhyaḥ
|
Ablative |
नैष्पेषिकायाः
naiṣpeṣikāyāḥ
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकाभ्यः
naiṣpeṣikābhyaḥ
|
Genitive |
नैष्पेषिकायाः
naiṣpeṣikāyāḥ
|
नैष्पेषिकयोः
naiṣpeṣikayoḥ
|
नैष्पेषिकाणाम्
naiṣpeṣikāṇām
|
Locative |
नैष्पेषिकायाम्
naiṣpeṣikāyām
|
नैष्पेषिकयोः
naiṣpeṣikayoḥ
|
नैष्पेषिकासु
naiṣpeṣikāsu
|