Sanskrit tools

Sanskrit declension


Declension of नैष्पेषिका naiṣpeṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्पेषिका naiṣpeṣikā
नैष्पेषिके naiṣpeṣike
नैष्पेषिकाः naiṣpeṣikāḥ
Vocative नैष्पेषिके naiṣpeṣike
नैष्पेषिके naiṣpeṣike
नैष्पेषिकाः naiṣpeṣikāḥ
Accusative नैष्पेषिकाम् naiṣpeṣikām
नैष्पेषिके naiṣpeṣike
नैष्पेषिकाः naiṣpeṣikāḥ
Instrumental नैष्पेषिकया naiṣpeṣikayā
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकाभिः naiṣpeṣikābhiḥ
Dative नैष्पेषिकायै naiṣpeṣikāyai
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकाभ्यः naiṣpeṣikābhyaḥ
Ablative नैष्पेषिकायाः naiṣpeṣikāyāḥ
नैष्पेषिकाभ्याम् naiṣpeṣikābhyām
नैष्पेषिकाभ्यः naiṣpeṣikābhyaḥ
Genitive नैष्पेषिकायाः naiṣpeṣikāyāḥ
नैष्पेषिकयोः naiṣpeṣikayoḥ
नैष्पेषिकाणाम् naiṣpeṣikāṇām
Locative नैष्पेषिकायाम् naiṣpeṣikāyām
नैष्पेषिकयोः naiṣpeṣikayoḥ
नैष्पेषिकासु naiṣpeṣikāsu