| Singular | Dual | Plural |
Nominativo |
नैष्पेषिका
naiṣpeṣikā
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाः
naiṣpeṣikāḥ
|
Vocativo |
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाः
naiṣpeṣikāḥ
|
Acusativo |
नैष्पेषिकाम्
naiṣpeṣikām
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाः
naiṣpeṣikāḥ
|
Instrumental |
नैष्पेषिकया
naiṣpeṣikayā
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकाभिः
naiṣpeṣikābhiḥ
|
Dativo |
नैष्पेषिकायै
naiṣpeṣikāyai
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकाभ्यः
naiṣpeṣikābhyaḥ
|
Ablativo |
नैष्पेषिकायाः
naiṣpeṣikāyāḥ
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकाभ्यः
naiṣpeṣikābhyaḥ
|
Genitivo |
नैष्पेषिकायाः
naiṣpeṣikāyāḥ
|
नैष्पेषिकयोः
naiṣpeṣikayoḥ
|
नैष्पेषिकाणाम्
naiṣpeṣikāṇām
|
Locativo |
नैष्पेषिकायाम्
naiṣpeṣikāyām
|
नैष्पेषिकयोः
naiṣpeṣikayoḥ
|
नैष्पेषिकासु
naiṣpeṣikāsu
|