| Singular | Dual | Plural |
Nominative |
नैष्पेषिकत्वम्
naiṣpeṣikatvam
|
नैष्पेषिकत्वे
naiṣpeṣikatve
|
नैष्पेषिकत्वानि
naiṣpeṣikatvāni
|
Vocative |
नैष्पेषिकत्व
naiṣpeṣikatva
|
नैष्पेषिकत्वे
naiṣpeṣikatve
|
नैष्पेषिकत्वानि
naiṣpeṣikatvāni
|
Accusative |
नैष्पेषिकत्वम्
naiṣpeṣikatvam
|
नैष्पेषिकत्वे
naiṣpeṣikatve
|
नैष्पेषिकत्वानि
naiṣpeṣikatvāni
|
Instrumental |
नैष्पेषिकत्वेन
naiṣpeṣikatvena
|
नैष्पेषिकत्वाभ्याम्
naiṣpeṣikatvābhyām
|
नैष्पेषिकत्वैः
naiṣpeṣikatvaiḥ
|
Dative |
नैष्पेषिकत्वाय
naiṣpeṣikatvāya
|
नैष्पेषिकत्वाभ्याम्
naiṣpeṣikatvābhyām
|
नैष्पेषिकत्वेभ्यः
naiṣpeṣikatvebhyaḥ
|
Ablative |
नैष्पेषिकत्वात्
naiṣpeṣikatvāt
|
नैष्पेषिकत्वाभ्याम्
naiṣpeṣikatvābhyām
|
नैष्पेषिकत्वेभ्यः
naiṣpeṣikatvebhyaḥ
|
Genitive |
नैष्पेषिकत्वस्य
naiṣpeṣikatvasya
|
नैष्पेषिकत्वयोः
naiṣpeṣikatvayoḥ
|
नैष्पेषिकत्वानाम्
naiṣpeṣikatvānām
|
Locative |
नैष्पेषिकत्वे
naiṣpeṣikatve
|
नैष्पेषिकत्वयोः
naiṣpeṣikatvayoḥ
|
नैष्पेषिकत्वेषु
naiṣpeṣikatveṣu
|