Sanskrit tools

Sanskrit declension


Declension of नैष्पेषिकत्व naiṣpeṣikatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्पेषिकत्वम् naiṣpeṣikatvam
नैष्पेषिकत्वे naiṣpeṣikatve
नैष्पेषिकत्वानि naiṣpeṣikatvāni
Vocative नैष्पेषिकत्व naiṣpeṣikatva
नैष्पेषिकत्वे naiṣpeṣikatve
नैष्पेषिकत्वानि naiṣpeṣikatvāni
Accusative नैष्पेषिकत्वम् naiṣpeṣikatvam
नैष्पेषिकत्वे naiṣpeṣikatve
नैष्पेषिकत्वानि naiṣpeṣikatvāni
Instrumental नैष्पेषिकत्वेन naiṣpeṣikatvena
नैष्पेषिकत्वाभ्याम् naiṣpeṣikatvābhyām
नैष्पेषिकत्वैः naiṣpeṣikatvaiḥ
Dative नैष्पेषिकत्वाय naiṣpeṣikatvāya
नैष्पेषिकत्वाभ्याम् naiṣpeṣikatvābhyām
नैष्पेषिकत्वेभ्यः naiṣpeṣikatvebhyaḥ
Ablative नैष्पेषिकत्वात् naiṣpeṣikatvāt
नैष्पेषिकत्वाभ्याम् naiṣpeṣikatvābhyām
नैष्पेषिकत्वेभ्यः naiṣpeṣikatvebhyaḥ
Genitive नैष्पेषिकत्वस्य naiṣpeṣikatvasya
नैष्पेषिकत्वयोः naiṣpeṣikatvayoḥ
नैष्पेषिकत्वानाम् naiṣpeṣikatvānām
Locative नैष्पेषिकत्वे naiṣpeṣikatve
नैष्पेषिकत्वयोः naiṣpeṣikatvayoḥ
नैष्पेषिकत्वेषु naiṣpeṣikatveṣu