Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नैष्पेषिकत्व naiṣpeṣikatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नैष्पेषिकत्वम् naiṣpeṣikatvam
नैष्पेषिकत्वे naiṣpeṣikatve
नैष्पेषिकत्वानि naiṣpeṣikatvāni
Vocativo नैष्पेषिकत्व naiṣpeṣikatva
नैष्पेषिकत्वे naiṣpeṣikatve
नैष्पेषिकत्वानि naiṣpeṣikatvāni
Acusativo नैष्पेषिकत्वम् naiṣpeṣikatvam
नैष्पेषिकत्वे naiṣpeṣikatve
नैष्पेषिकत्वानि naiṣpeṣikatvāni
Instrumental नैष्पेषिकत्वेन naiṣpeṣikatvena
नैष्पेषिकत्वाभ्याम् naiṣpeṣikatvābhyām
नैष्पेषिकत्वैः naiṣpeṣikatvaiḥ
Dativo नैष्पेषिकत्वाय naiṣpeṣikatvāya
नैष्पेषिकत्वाभ्याम् naiṣpeṣikatvābhyām
नैष्पेषिकत्वेभ्यः naiṣpeṣikatvebhyaḥ
Ablativo नैष्पेषिकत्वात् naiṣpeṣikatvāt
नैष्पेषिकत्वाभ्याम् naiṣpeṣikatvābhyām
नैष्पेषिकत्वेभ्यः naiṣpeṣikatvebhyaḥ
Genitivo नैष्पेषिकत्वस्य naiṣpeṣikatvasya
नैष्पेषिकत्वयोः naiṣpeṣikatvayoḥ
नैष्पेषिकत्वानाम् naiṣpeṣikatvānām
Locativo नैष्पेषिकत्वे naiṣpeṣikatve
नैष्पेषिकत्वयोः naiṣpeṣikatvayoḥ
नैष्पेषिकत्वेषु naiṣpeṣikatveṣu