Sanskrit tools

Sanskrit declension


Declension of नैष्फल्य naiṣphalya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्फल्यम् naiṣphalyam
नैष्फल्ये naiṣphalye
नैष्फल्यानि naiṣphalyāni
Vocative नैष्फल्य naiṣphalya
नैष्फल्ये naiṣphalye
नैष्फल्यानि naiṣphalyāni
Accusative नैष्फल्यम् naiṣphalyam
नैष्फल्ये naiṣphalye
नैष्फल्यानि naiṣphalyāni
Instrumental नैष्फल्येन naiṣphalyena
नैष्फल्याभ्याम् naiṣphalyābhyām
नैष्फल्यैः naiṣphalyaiḥ
Dative नैष्फल्याय naiṣphalyāya
नैष्फल्याभ्याम् naiṣphalyābhyām
नैष्फल्येभ्यः naiṣphalyebhyaḥ
Ablative नैष्फल्यात् naiṣphalyāt
नैष्फल्याभ्याम् naiṣphalyābhyām
नैष्फल्येभ्यः naiṣphalyebhyaḥ
Genitive नैष्फल्यस्य naiṣphalyasya
नैष्फल्ययोः naiṣphalyayoḥ
नैष्फल्यानाम् naiṣphalyānām
Locative नैष्फल्ये naiṣphalye
नैष्फल्ययोः naiṣphalyayoḥ
नैष्फल्येषु naiṣphalyeṣu