| Singular | Dual | Plural |
Nominativo |
नैष्फल्यम्
naiṣphalyam
|
नैष्फल्ये
naiṣphalye
|
नैष्फल्यानि
naiṣphalyāni
|
Vocativo |
नैष्फल्य
naiṣphalya
|
नैष्फल्ये
naiṣphalye
|
नैष्फल्यानि
naiṣphalyāni
|
Acusativo |
नैष्फल्यम्
naiṣphalyam
|
नैष्फल्ये
naiṣphalye
|
नैष्फल्यानि
naiṣphalyāni
|
Instrumental |
नैष्फल्येन
naiṣphalyena
|
नैष्फल्याभ्याम्
naiṣphalyābhyām
|
नैष्फल्यैः
naiṣphalyaiḥ
|
Dativo |
नैष्फल्याय
naiṣphalyāya
|
नैष्फल्याभ्याम्
naiṣphalyābhyām
|
नैष्फल्येभ्यः
naiṣphalyebhyaḥ
|
Ablativo |
नैष्फल्यात्
naiṣphalyāt
|
नैष्फल्याभ्याम्
naiṣphalyābhyām
|
नैष्फल्येभ्यः
naiṣphalyebhyaḥ
|
Genitivo |
नैष्फल्यस्य
naiṣphalyasya
|
नैष्फल्ययोः
naiṣphalyayoḥ
|
नैष्फल्यानाम्
naiṣphalyānām
|
Locativo |
नैष्फल्ये
naiṣphalye
|
नैष्फल्ययोः
naiṣphalyayoḥ
|
नैष्फल्येषु
naiṣphalyeṣu
|