Sanskrit tools

Sanskrit declension


Declension of नैचुदार naicudāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैचुदारम् naicudāram
नैचुदारे naicudāre
नैचुदाराणि naicudārāṇi
Vocative नैचुदार naicudāra
नैचुदारे naicudāre
नैचुदाराणि naicudārāṇi
Accusative नैचुदारम् naicudāram
नैचुदारे naicudāre
नैचुदाराणि naicudārāṇi
Instrumental नैचुदारेण naicudāreṇa
नैचुदाराभ्याम् naicudārābhyām
नैचुदारैः naicudāraiḥ
Dative नैचुदाराय naicudārāya
नैचुदाराभ्याम् naicudārābhyām
नैचुदारेभ्यः naicudārebhyaḥ
Ablative नैचुदारात् naicudārāt
नैचुदाराभ्याम् naicudārābhyām
नैचुदारेभ्यः naicudārebhyaḥ
Genitive नैचुदारस्य naicudārasya
नैचुदारयोः naicudārayoḥ
नैचुदाराणाम् naicudārāṇām
Locative नैचुदारे naicudāre
नैचुदारयोः naicudārayoḥ
नैचुदारेषु naicudāreṣu