| Singular | Dual | Plural |
Nominativo |
नैचुदारम्
naicudāram
|
नैचुदारे
naicudāre
|
नैचुदाराणि
naicudārāṇi
|
Vocativo |
नैचुदार
naicudāra
|
नैचुदारे
naicudāre
|
नैचुदाराणि
naicudārāṇi
|
Acusativo |
नैचुदारम्
naicudāram
|
नैचुदारे
naicudāre
|
नैचुदाराणि
naicudārāṇi
|
Instrumental |
नैचुदारेण
naicudāreṇa
|
नैचुदाराभ्याम्
naicudārābhyām
|
नैचुदारैः
naicudāraiḥ
|
Dativo |
नैचुदाराय
naicudārāya
|
नैचुदाराभ्याम्
naicudārābhyām
|
नैचुदारेभ्यः
naicudārebhyaḥ
|
Ablativo |
नैचुदारात्
naicudārāt
|
नैचुदाराभ्याम्
naicudārābhyām
|
नैचुदारेभ्यः
naicudārebhyaḥ
|
Genitivo |
नैचुदारस्य
naicudārasya
|
नैचुदारयोः
naicudārayoḥ
|
नैचुदाराणाम्
naicudārāṇām
|
Locativo |
नैचुदारे
naicudāre
|
नैचुदारयोः
naicudārayoḥ
|
नैचुदारेषु
naicudāreṣu
|