Sanskrit tools

Sanskrit declension


Declension of नैत्यशब्दिक naityaśabdika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैत्यशब्दिकः naityaśabdikaḥ
नैत्यशब्दिकौ naityaśabdikau
नैत्यशब्दिकाः naityaśabdikāḥ
Vocative नैत्यशब्दिक naityaśabdika
नैत्यशब्दिकौ naityaśabdikau
नैत्यशब्दिकाः naityaśabdikāḥ
Accusative नैत्यशब्दिकम् naityaśabdikam
नैत्यशब्दिकौ naityaśabdikau
नैत्यशब्दिकान् naityaśabdikān
Instrumental नैत्यशब्दिकेन naityaśabdikena
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकैः naityaśabdikaiḥ
Dative नैत्यशब्दिकाय naityaśabdikāya
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकेभ्यः naityaśabdikebhyaḥ
Ablative नैत्यशब्दिकात् naityaśabdikāt
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकेभ्यः naityaśabdikebhyaḥ
Genitive नैत्यशब्दिकस्य naityaśabdikasya
नैत्यशब्दिकयोः naityaśabdikayoḥ
नैत्यशब्दिकानाम् naityaśabdikānām
Locative नैत्यशब्दिके naityaśabdike
नैत्यशब्दिकयोः naityaśabdikayoḥ
नैत्यशब्दिकेषु naityaśabdikeṣu