Herramientas de sánscrito

Declinación del sánscrito


Declinación de नैत्यशब्दिक naityaśabdika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नैत्यशब्दिकः naityaśabdikaḥ
नैत्यशब्दिकौ naityaśabdikau
नैत्यशब्दिकाः naityaśabdikāḥ
Vocativo नैत्यशब्दिक naityaśabdika
नैत्यशब्दिकौ naityaśabdikau
नैत्यशब्दिकाः naityaśabdikāḥ
Acusativo नैत्यशब्दिकम् naityaśabdikam
नैत्यशब्दिकौ naityaśabdikau
नैत्यशब्दिकान् naityaśabdikān
Instrumental नैत्यशब्दिकेन naityaśabdikena
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकैः naityaśabdikaiḥ
Dativo नैत्यशब्दिकाय naityaśabdikāya
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकेभ्यः naityaśabdikebhyaḥ
Ablativo नैत्यशब्दिकात् naityaśabdikāt
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकेभ्यः naityaśabdikebhyaḥ
Genitivo नैत्यशब्दिकस्य naityaśabdikasya
नैत्यशब्दिकयोः naityaśabdikayoḥ
नैत्यशब्दिकानाम् naityaśabdikānām
Locativo नैत्यशब्दिके naityaśabdike
नैत्यशब्दिकयोः naityaśabdikayoḥ
नैत्यशब्दिकेषु naityaśabdikeṣu