Sanskrit tools

Sanskrit declension


Declension of नैत्यक naityaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैत्यकः naityakaḥ
नैत्यकौ naityakau
नैत्यकाः naityakāḥ
Vocative नैत्यक naityaka
नैत्यकौ naityakau
नैत्यकाः naityakāḥ
Accusative नैत्यकम् naityakam
नैत्यकौ naityakau
नैत्यकान् naityakān
Instrumental नैत्यकेन naityakena
नैत्यकाभ्याम् naityakābhyām
नैत्यकैः naityakaiḥ
Dative नैत्यकाय naityakāya
नैत्यकाभ्याम् naityakābhyām
नैत्यकेभ्यः naityakebhyaḥ
Ablative नैत्यकात् naityakāt
नैत्यकाभ्याम् naityakābhyām
नैत्यकेभ्यः naityakebhyaḥ
Genitive नैत्यकस्य naityakasya
नैत्यकयोः naityakayoḥ
नैत्यकानाम् naityakānām
Locative नैत्यके naityake
नैत्यकयोः naityakayoḥ
नैत्यकेषु naityakeṣu