Singular | Dual | Plural | |
Nominativo |
नैत्यकः
naityakaḥ |
नैत्यकौ
naityakau |
नैत्यकाः
naityakāḥ |
Vocativo |
नैत्यक
naityaka |
नैत्यकौ
naityakau |
नैत्यकाः
naityakāḥ |
Acusativo |
नैत्यकम्
naityakam |
नैत्यकौ
naityakau |
नैत्यकान्
naityakān |
Instrumental |
नैत्यकेन
naityakena |
नैत्यकाभ्याम्
naityakābhyām |
नैत्यकैः
naityakaiḥ |
Dativo |
नैत्यकाय
naityakāya |
नैत्यकाभ्याम्
naityakābhyām |
नैत्यकेभ्यः
naityakebhyaḥ |
Ablativo |
नैत्यकात्
naityakāt |
नैत्यकाभ्याम्
naityakābhyām |
नैत्यकेभ्यः
naityakebhyaḥ |
Genitivo |
नैत्यकस्य
naityakasya |
नैत्यकयोः
naityakayoḥ |
नैत्यकानाम्
naityakānām |
Locativo |
नैत्यके
naityake |
नैत्यकयोः
naityakayoḥ |
नैत्यकेषु
naityakeṣu |