Sanskrit tools

Sanskrit declension


Declension of नैत्यिक naityika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैत्यिकः naityikaḥ
नैत्यिकौ naityikau
नैत्यिकाः naityikāḥ
Vocative नैत्यिक naityika
नैत्यिकौ naityikau
नैत्यिकाः naityikāḥ
Accusative नैत्यिकम् naityikam
नैत्यिकौ naityikau
नैत्यिकान् naityikān
Instrumental नैत्यिकेन naityikena
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकैः naityikaiḥ
Dative नैत्यिकाय naityikāya
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकेभ्यः naityikebhyaḥ
Ablative नैत्यिकात् naityikāt
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकेभ्यः naityikebhyaḥ
Genitive नैत्यिकस्य naityikasya
नैत्यिकयोः naityikayoḥ
नैत्यिकानाम् naityikānām
Locative नैत्यिके naityike
नैत्यिकयोः naityikayoḥ
नैत्यिकेषु naityikeṣu