| Singular | Dual | Plural |
Nominativo |
नैत्यिकः
naityikaḥ
|
नैत्यिकौ
naityikau
|
नैत्यिकाः
naityikāḥ
|
Vocativo |
नैत्यिक
naityika
|
नैत्यिकौ
naityikau
|
नैत्यिकाः
naityikāḥ
|
Acusativo |
नैत्यिकम्
naityikam
|
नैत्यिकौ
naityikau
|
नैत्यिकान्
naityikān
|
Instrumental |
नैत्यिकेन
naityikena
|
नैत्यिकाभ्याम्
naityikābhyām
|
नैत्यिकैः
naityikaiḥ
|
Dativo |
नैत्यिकाय
naityikāya
|
नैत्यिकाभ्याम्
naityikābhyām
|
नैत्यिकेभ्यः
naityikebhyaḥ
|
Ablativo |
नैत्यिकात्
naityikāt
|
नैत्यिकाभ्याम्
naityikābhyām
|
नैत्यिकेभ्यः
naityikebhyaḥ
|
Genitivo |
नैत्यिकस्य
naityikasya
|
नैत्यिकयोः
naityikayoḥ
|
नैत्यिकानाम्
naityikānām
|
Locativo |
नैत्यिके
naityike
|
नैत्यिकयोः
naityikayoḥ
|
नैत्यिकेषु
naityikeṣu
|