Sanskrit tools

Sanskrit declension


Declension of नैत्यिका naityikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैत्यिका naityikā
नैत्यिके naityike
नैत्यिकाः naityikāḥ
Vocative नैत्यिके naityike
नैत्यिके naityike
नैत्यिकाः naityikāḥ
Accusative नैत्यिकाम् naityikām
नैत्यिके naityike
नैत्यिकाः naityikāḥ
Instrumental नैत्यिकया naityikayā
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकाभिः naityikābhiḥ
Dative नैत्यिकायै naityikāyai
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकाभ्यः naityikābhyaḥ
Ablative नैत्यिकायाः naityikāyāḥ
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकाभ्यः naityikābhyaḥ
Genitive नैत्यिकायाः naityikāyāḥ
नैत्यिकयोः naityikayoḥ
नैत्यिकानाम् naityikānām
Locative नैत्यिकायाम् naityikāyām
नैत्यिकयोः naityikayoḥ
नैत्यिकासु naityikāsu