| Singular | Dual | Plural |
Nominativo |
नैत्यिका
naityikā
|
नैत्यिके
naityike
|
नैत्यिकाः
naityikāḥ
|
Vocativo |
नैत्यिके
naityike
|
नैत्यिके
naityike
|
नैत्यिकाः
naityikāḥ
|
Acusativo |
नैत्यिकाम्
naityikām
|
नैत्यिके
naityike
|
नैत्यिकाः
naityikāḥ
|
Instrumental |
नैत्यिकया
naityikayā
|
नैत्यिकाभ्याम्
naityikābhyām
|
नैत्यिकाभिः
naityikābhiḥ
|
Dativo |
नैत्यिकायै
naityikāyai
|
नैत्यिकाभ्याम्
naityikābhyām
|
नैत्यिकाभ्यः
naityikābhyaḥ
|
Ablativo |
नैत्यिकायाः
naityikāyāḥ
|
नैत्यिकाभ्याम्
naityikābhyām
|
नैत्यिकाभ्यः
naityikābhyaḥ
|
Genitivo |
नैत्यिकायाः
naityikāyāḥ
|
नैत्यिकयोः
naityikayoḥ
|
नैत्यिकानाम्
naityikānām
|
Locativo |
नैत्यिकायाम्
naityikāyām
|
नैत्यिकयोः
naityikayoḥ
|
नैत्यिकासु
naityikāsu
|