Singular | Dual | Plural | |
Nominative |
नैप्यम्
naipyam |
नैप्ये
naipye |
नैप्यानि
naipyāni |
Vocative |
नैप्य
naipya |
नैप्ये
naipye |
नैप्यानि
naipyāni |
Accusative |
नैप्यम्
naipyam |
नैप्ये
naipye |
नैप्यानि
naipyāni |
Instrumental |
नैप्येन
naipyena |
नैप्याभ्याम्
naipyābhyām |
नैप्यैः
naipyaiḥ |
Dative |
नैप्याय
naipyāya |
नैप्याभ्याम्
naipyābhyām |
नैप्येभ्यः
naipyebhyaḥ |
Ablative |
नैप्यात्
naipyāt |
नैप्याभ्याम्
naipyābhyām |
नैप्येभ्यः
naipyebhyaḥ |
Genitive |
नैप्यस्य
naipyasya |
नैप्ययोः
naipyayoḥ |
नैप्यानाम्
naipyānām |
Locative |
नैप्ये
naipye |
नैप्ययोः
naipyayoḥ |
नैप्येषु
naipyeṣu |