Singular | Dual | Plural | |
Nominativo |
नैप्यम्
naipyam |
नैप्ये
naipye |
नैप्यानि
naipyāni |
Vocativo |
नैप्य
naipya |
नैप्ये
naipye |
नैप्यानि
naipyāni |
Acusativo |
नैप्यम्
naipyam |
नैप्ये
naipye |
नैप्यानि
naipyāni |
Instrumental |
नैप्येन
naipyena |
नैप्याभ्याम्
naipyābhyām |
नैप्यैः
naipyaiḥ |
Dativo |
नैप्याय
naipyāya |
नैप्याभ्याम्
naipyābhyām |
नैप्येभ्यः
naipyebhyaḥ |
Ablativo |
नैप्यात्
naipyāt |
नैप्याभ्याम्
naipyābhyām |
नैप्येभ्यः
naipyebhyaḥ |
Genitivo |
नैप्यस्य
naipyasya |
नैप्ययोः
naipyayoḥ |
नैप्यानाम्
naipyānām |
Locativo |
नैप्ये
naipye |
नैप्ययोः
naipyayoḥ |
नैप्येषु
naipyeṣu |